bhairav kavach Things To Know Before You Buy

Wiki Article



ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ ९॥

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः ।

रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

Bhairava is recognized as Bhairavar or Vairavar in Tamil, in which he is frequently introduced bhairav kavach for a Grama devata or village guardian who safeguards the devotee in 8 Instructions (ettu tikku).

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

Report this wiki page